B 12-6 Agastyavratamāhātmya

Manuscript culture infobox

Filmed in: B 12/6
Title: Agastyavratamāhātmya
Dimensions: 21 x 5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7981
Remarks:

Reel No. B 12-6

Title: Agastyavratamāhātmya

Remarks: assigned to Kulārṇavatantra

Subject: Tantra

Language: Sanskrit


Manuscript Details

Script: Newari

Material: palm-leaf

State: incomplete

Size: 21.0 x 5.0 cm

Binding Hole: 1, left of the centre

Folios: 4

Lines per Folio: 4-5

Foliation: Figures in the right and letters in the left margin of the recto.

Date of Copying: NS 542 (~ 1422 AD)

Place of Deposit: NAK

Accession No.: 5-7981

Manuscript Features

Provided that kāma means "five", the manuscript is dated Nepal Samvat 542.

Excerpts

Beginning

rūpāya vratādysṛṣṭikāruṇena | saṃsārasāgarotāra(!)naukībhūtāya te namaḥ || indrādisurarūpāya candrādiśaktirūpine || sūryavigraharūpāya graheśīvallabhāya ca | nakṣatrarāsiyogāya muhūrttakaraṇāya ca || sarvvarūpāya devāya namas te śivarūpine | hṛdayādimahāmantrarūpine saṃśritavrataṃ | mantrabhūtaṃ namas tubhyaṃ maitrāvaruṇasiddhidam || bhūtapretapiśācānāṃ ḍākinīyakṣarākṣasāṃ | kuṣmāṇḍakinnarādīnāṃ namaḥ śāntikakāriṇe || (fol. 19r1-5) (exp. 004)

End

aham apy ācariṣyāmi kumbhayonivrataṃ guro | ity uktvā tan namaskṛtvā dattātreyaṃ mahāguruṃ || nijarājyaṃ yayau so tha bubhoja dharmmato mahīṃ | etan te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ yan na kasya cid ākhyātan tava snehavaśān mayā || ○ || (47r1-4)

Colophon

iti kulākulārṇṇave(!) mahātantre 'gasytyamahātmye vratapaddhatiḥ samāptaḥ || ○ || nepālahāyanagate yugavedakāme māse śvine śitatithau kamalāsane smin | mokṣādisauṣya(!)phaladāyakam atra me tacchrīkaumbhasambhavakathāṃ pravaram vyalikhyat || ○ || kalyāṇam bhavatāṃ sarvveṣāṃ || ○ || ○ || (fol. 47r4-47v3)(exp. 007-006)

Microfilm Details

Reel No. B 12/6

Date of Filming: 18-08-1970

Exposures:

Used Copy: Berlin

Type of Film: negative

Remarks:

Catalogued by AM

Date: 13-08-2010