B 12-6 Agastyavratamāhātmya
Manuscript culture infobox
Filmed in: B 12/6
Title: Agastyavratamāhātmya
Dimensions: 21 x 5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7981
Remarks:
Reel No. B 12-6
Title: Agastyavratamāhātmya
Remarks: assigned to Kulārṇavatantra
Subject: Tantra
Language: Sanskrit
Manuscript Details
Script: Newari
Material: palm-leaf
State: incomplete
Size: 21.0 x 5.0 cm
Binding Hole: 1, left of the centre
Folios: 4
Lines per Folio: 4-5
Foliation: Figures in the right and letters in the left margin of the recto.
Date of Copying: NS 542 (~ 1422 AD)
Place of Deposit: NAK
Accession No.: 5-7981
Manuscript Features
Provided that kāma means "five", the manuscript is dated Nepal Samvat 542.
Excerpts
Beginning
rūpāya vratādysṛṣṭikāruṇena | saṃsārasāgarotāra(!)naukībhūtāya te namaḥ || indrādisurarūpāya candrādiśaktirūpine || sūryavigraharūpāya graheśīvallabhāya ca | nakṣatrarāsiyogāya muhūrttakaraṇāya ca || sarvvarūpāya devāya namas te śivarūpine | hṛdayādimahāmantrarūpine saṃśritavrataṃ | mantrabhūtaṃ namas tubhyaṃ maitrāvaruṇasiddhidam || bhūtapretapiśācānāṃ ḍākinīyakṣarākṣasāṃ | kuṣmāṇḍakinnarādīnāṃ namaḥ śāntikakāriṇe || (fol. 19r1-5) (exp. 004)
End
aham apy ācariṣyāmi kumbhayonivrataṃ guro | ity uktvā tan namaskṛtvā dattātreyaṃ mahāguruṃ || nijarājyaṃ yayau so tha bubhoja dharmmato mahīṃ | etan te kathitaṃ devi māhātmyaṃ kaumbhasambhavaṃ yan na kasya cid ākhyātan tava snehavaśān mayā || ○ || (47r1-4)
Colophon
iti kulākulārṇṇave(!) mahātantre 'gasytyamahātmye vratapaddhatiḥ samāptaḥ || ○ || nepālahāyanagate yugavedakāme māse śvine śitatithau kamalāsane smin | mokṣādisauṣya(!)phaladāyakam atra me tacchrīkaumbhasambhavakathāṃ pravaram vyalikhyat || ○ || kalyāṇam bhavatāṃ sarvveṣāṃ || ○ || ○ || (fol. 47r4-47v3)(exp. 007-006)
Microfilm Details
Reel No. B 12/6
Date of Filming: 18-08-1970
Exposures:
Used Copy: Berlin
Type of Film: negative
Remarks:
Catalogued by AM
Date: 13-08-2010